Declension table of ?jīvaśaṃsa

Deva

MasculineSingularDualPlural
Nominativejīvaśaṃsaḥ jīvaśaṃsau jīvaśaṃsāḥ
Vocativejīvaśaṃsa jīvaśaṃsau jīvaśaṃsāḥ
Accusativejīvaśaṃsam jīvaśaṃsau jīvaśaṃsān
Instrumentaljīvaśaṃsena jīvaśaṃsābhyām jīvaśaṃsaiḥ jīvaśaṃsebhiḥ
Dativejīvaśaṃsāya jīvaśaṃsābhyām jīvaśaṃsebhyaḥ
Ablativejīvaśaṃsāt jīvaśaṃsābhyām jīvaśaṃsebhyaḥ
Genitivejīvaśaṃsasya jīvaśaṃsayoḥ jīvaśaṃsānām
Locativejīvaśaṃse jīvaśaṃsayoḥ jīvaśaṃseṣu

Compound jīvaśaṃsa -

Adverb -jīvaśaṃsam -jīvaśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria