Declension table of ?jīvaśṛṅga

Deva

NeuterSingularDualPlural
Nominativejīvaśṛṅgam jīvaśṛṅge jīvaśṛṅgāṇi
Vocativejīvaśṛṅga jīvaśṛṅge jīvaśṛṅgāṇi
Accusativejīvaśṛṅgam jīvaśṛṅge jīvaśṛṅgāṇi
Instrumentaljīvaśṛṅgeṇa jīvaśṛṅgābhyām jīvaśṛṅgaiḥ
Dativejīvaśṛṅgāya jīvaśṛṅgābhyām jīvaśṛṅgebhyaḥ
Ablativejīvaśṛṅgāt jīvaśṛṅgābhyām jīvaśṛṅgebhyaḥ
Genitivejīvaśṛṅgasya jīvaśṛṅgayoḥ jīvaśṛṅgāṇām
Locativejīvaśṛṅge jīvaśṛṅgayoḥ jīvaśṛṅgeṣu

Compound jīvaśṛṅga -

Adverb -jīvaśṛṅgam -jīvaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria