Declension table of ?jīvayāja

Deva

MasculineSingularDualPlural
Nominativejīvayājaḥ jīvayājau jīvayājāḥ
Vocativejīvayāja jīvayājau jīvayājāḥ
Accusativejīvayājam jīvayājau jīvayājān
Instrumentaljīvayājena jīvayājābhyām jīvayājaiḥ jīvayājebhiḥ
Dativejīvayājāya jīvayājābhyām jīvayājebhyaḥ
Ablativejīvayājāt jīvayājābhyām jīvayājebhyaḥ
Genitivejīvayājasya jīvayājayoḥ jīvayājānām
Locativejīvayāje jīvayājayoḥ jīvayājeṣu

Compound jīvayāja -

Adverb -jīvayājam -jīvayājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria