Declension table of ?jīvavinaya

Deva

MasculineSingularDualPlural
Nominativejīvavinayaḥ jīvavinayau jīvavinayāḥ
Vocativejīvavinaya jīvavinayau jīvavinayāḥ
Accusativejīvavinayam jīvavinayau jīvavinayān
Instrumentaljīvavinayena jīvavinayābhyām jīvavinayaiḥ jīvavinayebhiḥ
Dativejīvavinayāya jīvavinayābhyām jīvavinayebhyaḥ
Ablativejīvavinayāt jīvavinayābhyām jīvavinayebhyaḥ
Genitivejīvavinayasya jīvavinayayoḥ jīvavinayānām
Locativejīvavinaye jīvavinayayoḥ jīvavinayeṣu

Compound jīvavinaya -

Adverb -jīvavinayam -jīvavinayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria