Declension table of ?jīvavicāraprakaraṇa

Deva

NeuterSingularDualPlural
Nominativejīvavicāraprakaraṇam jīvavicāraprakaraṇe jīvavicāraprakaraṇāni
Vocativejīvavicāraprakaraṇa jīvavicāraprakaraṇe jīvavicāraprakaraṇāni
Accusativejīvavicāraprakaraṇam jīvavicāraprakaraṇe jīvavicāraprakaraṇāni
Instrumentaljīvavicāraprakaraṇena jīvavicāraprakaraṇābhyām jīvavicāraprakaraṇaiḥ
Dativejīvavicāraprakaraṇāya jīvavicāraprakaraṇābhyām jīvavicāraprakaraṇebhyaḥ
Ablativejīvavicāraprakaraṇāt jīvavicāraprakaraṇābhyām jīvavicāraprakaraṇebhyaḥ
Genitivejīvavicāraprakaraṇasya jīvavicāraprakaraṇayoḥ jīvavicāraprakaraṇānām
Locativejīvavicāraprakaraṇe jīvavicāraprakaraṇayoḥ jīvavicāraprakaraṇeṣu

Compound jīvavicāraprakaraṇa -

Adverb -jīvavicāraprakaraṇam -jīvavicāraprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria