Declension table of ?jīvaviṣaya

Deva

MasculineSingularDualPlural
Nominativejīvaviṣayaḥ jīvaviṣayau jīvaviṣayāḥ
Vocativejīvaviṣaya jīvaviṣayau jīvaviṣayāḥ
Accusativejīvaviṣayam jīvaviṣayau jīvaviṣayān
Instrumentaljīvaviṣayeṇa jīvaviṣayābhyām jīvaviṣayaiḥ jīvaviṣayebhiḥ
Dativejīvaviṣayāya jīvaviṣayābhyām jīvaviṣayebhyaḥ
Ablativejīvaviṣayāt jīvaviṣayābhyām jīvaviṣayebhyaḥ
Genitivejīvaviṣayasya jīvaviṣayayoḥ jīvaviṣayāṇām
Locativejīvaviṣaye jīvaviṣayayoḥ jīvaviṣayeṣu

Compound jīvaviṣaya -

Adverb -jīvaviṣayam -jīvaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria