Declension table of ?jīvavat

Deva

NeuterSingularDualPlural
Nominativejīvavat jīvavantī jīvavatī jīvavanti
Vocativejīvavat jīvavantī jīvavatī jīvavanti
Accusativejīvavat jīvavantī jīvavatī jīvavanti
Instrumentaljīvavatā jīvavadbhyām jīvavadbhiḥ
Dativejīvavate jīvavadbhyām jīvavadbhyaḥ
Ablativejīvavataḥ jīvavadbhyām jīvavadbhyaḥ
Genitivejīvavataḥ jīvavatoḥ jīvavatām
Locativejīvavati jīvavatoḥ jīvavatsu

Adverb -jīvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria