Declension table of ?jīvavat

Deva

MasculineSingularDualPlural
Nominativejīvavān jīvavantau jīvavantaḥ
Vocativejīvavan jīvavantau jīvavantaḥ
Accusativejīvavantam jīvavantau jīvavataḥ
Instrumentaljīvavatā jīvavadbhyām jīvavadbhiḥ
Dativejīvavate jīvavadbhyām jīvavadbhyaḥ
Ablativejīvavataḥ jīvavadbhyām jīvavadbhyaḥ
Genitivejīvavataḥ jīvavatoḥ jīvavatām
Locativejīvavati jīvavatoḥ jīvavatsu

Compound jīvavat -

Adverb -jīvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria