Declension table of ?jīvavardhanī

Deva

FeminineSingularDualPlural
Nominativejīvavardhanī jīvavardhanyau jīvavardhanyaḥ
Vocativejīvavardhani jīvavardhanyau jīvavardhanyaḥ
Accusativejīvavardhanīm jīvavardhanyau jīvavardhanīḥ
Instrumentaljīvavardhanyā jīvavardhanībhyām jīvavardhanībhiḥ
Dativejīvavardhanyai jīvavardhanībhyām jīvavardhanībhyaḥ
Ablativejīvavardhanyāḥ jīvavardhanībhyām jīvavardhanībhyaḥ
Genitivejīvavardhanyāḥ jīvavardhanyoḥ jīvavardhanīnām
Locativejīvavardhanyām jīvavardhanyoḥ jīvavardhanīṣu

Compound jīvavardhani - jīvavardhanī -

Adverb -jīvavardhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria