Declension table of ?jīvavadha

Deva

MasculineSingularDualPlural
Nominativejīvavadhaḥ jīvavadhau jīvavadhāḥ
Vocativejīvavadha jīvavadhau jīvavadhāḥ
Accusativejīvavadham jīvavadhau jīvavadhān
Instrumentaljīvavadhena jīvavadhābhyām jīvavadhaiḥ jīvavadhebhiḥ
Dativejīvavadhāya jīvavadhābhyām jīvavadhebhyaḥ
Ablativejīvavadhāt jīvavadhābhyām jīvavadhebhyaḥ
Genitivejīvavadhasya jīvavadhayoḥ jīvavadhānām
Locativejīvavadhe jīvavadhayoḥ jīvavadheṣu

Compound jīvavadha -

Adverb -jīvavadham -jīvavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria