Declension table of ?jīvatva

Deva

NeuterSingularDualPlural
Nominativejīvatvam jīvatve jīvatvāni
Vocativejīvatva jīvatve jīvatvāni
Accusativejīvatvam jīvatve jīvatvāni
Instrumentaljīvatvena jīvatvābhyām jīvatvaiḥ
Dativejīvatvāya jīvatvābhyām jīvatvebhyaḥ
Ablativejīvatvāt jīvatvābhyām jīvatvebhyaḥ
Genitivejīvatvasya jīvatvayoḥ jīvatvānām
Locativejīvatve jīvatvayoḥ jīvatveṣu

Compound jīvatva -

Adverb -jīvatvam -jīvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria