Declension table of ?jīvattokī

Deva

FeminineSingularDualPlural
Nominativejīvattokī jīvattokyau jīvattokyaḥ
Vocativejīvattoki jīvattokyau jīvattokyaḥ
Accusativejīvattokīm jīvattokyau jīvattokīḥ
Instrumentaljīvattokyā jīvattokībhyām jīvattokībhiḥ
Dativejīvattokyai jīvattokībhyām jīvattokībhyaḥ
Ablativejīvattokyāḥ jīvattokībhyām jīvattokībhyaḥ
Genitivejīvattokyāḥ jīvattokyoḥ jīvattokīnām
Locativejīvattokyām jīvattokyoḥ jīvattokīṣu

Compound jīvattoki - jīvattokī -

Adverb -jīvattoki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria