Declension table of ?jīvatpitṛkā

Deva

FeminineSingularDualPlural
Nominativejīvatpitṛkā jīvatpitṛke jīvatpitṛkāḥ
Vocativejīvatpitṛke jīvatpitṛke jīvatpitṛkāḥ
Accusativejīvatpitṛkām jīvatpitṛke jīvatpitṛkāḥ
Instrumentaljīvatpitṛkayā jīvatpitṛkābhyām jīvatpitṛkābhiḥ
Dativejīvatpitṛkāyai jīvatpitṛkābhyām jīvatpitṛkābhyaḥ
Ablativejīvatpitṛkāyāḥ jīvatpitṛkābhyām jīvatpitṛkābhyaḥ
Genitivejīvatpitṛkāyāḥ jīvatpitṛkayoḥ jīvatpitṛkāṇām
Locativejīvatpitṛkāyām jīvatpitṛkayoḥ jīvatpitṛkāsu

Adverb -jīvatpitṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria