Declension table of ?jīvatpitṛ

Deva

NeuterSingularDualPlural
Nominativejīvatpitṛ jīvatpitṛṇī jīvatpitṝṇi
Vocativejīvatpitṛ jīvatpitṛṇī jīvatpitṝṇi
Accusativejīvatpitṛ jīvatpitṛṇī jīvatpitṝṇi
Instrumentaljīvatpitṛṇā jīvatpitṛbhyām jīvatpitṛbhiḥ
Dativejīvatpitṛṇe jīvatpitṛbhyām jīvatpitṛbhyaḥ
Ablativejīvatpitṛṇaḥ jīvatpitṛbhyām jīvatpitṛbhyaḥ
Genitivejīvatpitṛṇaḥ jīvatpitṛṇoḥ jīvatpitṝṇām
Locativejīvatpitṛṇi jīvatpitṛṇoḥ jīvatpitṛṣu

Compound jīvatpitṛ -

Adverb -jīvatpitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria