Declension table of ?jīvatpitṛ

Deva

MasculineSingularDualPlural
Nominativejīvatpitā jīvatpitārau jīvatpitāraḥ
Vocativejīvatpitaḥ jīvatpitārau jīvatpitāraḥ
Accusativejīvatpitāram jīvatpitārau jīvatpitṝn
Instrumentaljīvatpitrā jīvatpitṛbhyām jīvatpitṛbhiḥ
Dativejīvatpitre jīvatpitṛbhyām jīvatpitṛbhyaḥ
Ablativejīvatpituḥ jīvatpitṛbhyām jīvatpitṛbhyaḥ
Genitivejīvatpituḥ jīvatpitroḥ jīvatpitṝṇām
Locativejīvatpitari jīvatpitroḥ jīvatpitṛṣu

Compound jīvatpitṛ -

Adverb -jīvatpitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria