Declension table of ?jīvatha

Deva

MasculineSingularDualPlural
Nominativejīvathaḥ jīvathau jīvathāḥ
Vocativejīvatha jīvathau jīvathāḥ
Accusativejīvatham jīvathau jīvathān
Instrumentaljīvathena jīvathābhyām jīvathaiḥ jīvathebhiḥ
Dativejīvathāya jīvathābhyām jīvathebhyaḥ
Ablativejīvathāt jīvathābhyām jīvathebhyaḥ
Genitivejīvathasya jīvathayoḥ jīvathānām
Locativejīvathe jīvathayoḥ jīvatheṣu

Compound jīvatha -

Adverb -jīvatham -jīvathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria