Declension table of ?jīvataṇḍulā

Deva

FeminineSingularDualPlural
Nominativejīvataṇḍulā jīvataṇḍule jīvataṇḍulāḥ
Vocativejīvataṇḍule jīvataṇḍule jīvataṇḍulāḥ
Accusativejīvataṇḍulām jīvataṇḍule jīvataṇḍulāḥ
Instrumentaljīvataṇḍulayā jīvataṇḍulābhyām jīvataṇḍulābhiḥ
Dativejīvataṇḍulāyai jīvataṇḍulābhyām jīvataṇḍulābhyaḥ
Ablativejīvataṇḍulāyāḥ jīvataṇḍulābhyām jīvataṇḍulābhyaḥ
Genitivejīvataṇḍulāyāḥ jīvataṇḍulayoḥ jīvataṇḍulānām
Locativejīvataṇḍulāyām jīvataṇḍulayoḥ jīvataṇḍulāsu

Adverb -jīvataṇḍulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria