Declension table of ?jīvataṇḍula

Deva

MasculineSingularDualPlural
Nominativejīvataṇḍulaḥ jīvataṇḍulau jīvataṇḍulāḥ
Vocativejīvataṇḍula jīvataṇḍulau jīvataṇḍulāḥ
Accusativejīvataṇḍulam jīvataṇḍulau jīvataṇḍulān
Instrumentaljīvataṇḍulena jīvataṇḍulābhyām jīvataṇḍulaiḥ jīvataṇḍulebhiḥ
Dativejīvataṇḍulāya jīvataṇḍulābhyām jīvataṇḍulebhyaḥ
Ablativejīvataṇḍulāt jīvataṇḍulābhyām jīvataṇḍulebhyaḥ
Genitivejīvataṇḍulasya jīvataṇḍulayoḥ jīvataṇḍulānām
Locativejīvataṇḍule jīvataṇḍulayoḥ jīvataṇḍuleṣu

Compound jīvataṇḍula -

Adverb -jīvataṇḍulam -jīvataṇḍulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria