Declension table of ?jīvasūvarī

Deva

FeminineSingularDualPlural
Nominativejīvasūvarī jīvasūvaryau jīvasūvaryaḥ
Vocativejīvasūvari jīvasūvaryau jīvasūvaryaḥ
Accusativejīvasūvarīm jīvasūvaryau jīvasūvarīḥ
Instrumentaljīvasūvaryā jīvasūvarībhyām jīvasūvarībhiḥ
Dativejīvasūvaryai jīvasūvarībhyām jīvasūvarībhyaḥ
Ablativejīvasūvaryāḥ jīvasūvarībhyām jīvasūvarībhyaḥ
Genitivejīvasūvaryāḥ jīvasūvaryoḥ jīvasūvarīṇām
Locativejīvasūvaryām jīvasūvaryoḥ jīvasūvarīṣu

Compound jīvasūvari - jīvasūvarī -

Adverb -jīvasūvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria