Declension table of ?jīvasutā

Deva

FeminineSingularDualPlural
Nominativejīvasutā jīvasute jīvasutāḥ
Vocativejīvasute jīvasute jīvasutāḥ
Accusativejīvasutām jīvasute jīvasutāḥ
Instrumentaljīvasutayā jīvasutābhyām jīvasutābhiḥ
Dativejīvasutāyai jīvasutābhyām jīvasutābhyaḥ
Ablativejīvasutāyāḥ jīvasutābhyām jīvasutābhyaḥ
Genitivejīvasutāyāḥ jīvasutayoḥ jīvasutānām
Locativejīvasutāyām jīvasutayoḥ jīvasutāsu

Adverb -jīvasutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria