Declension table of ?jīvasuta

Deva

NeuterSingularDualPlural
Nominativejīvasutam jīvasute jīvasutāni
Vocativejīvasuta jīvasute jīvasutāni
Accusativejīvasutam jīvasute jīvasutāni
Instrumentaljīvasutena jīvasutābhyām jīvasutaiḥ
Dativejīvasutāya jīvasutābhyām jīvasutebhyaḥ
Ablativejīvasutāt jīvasutābhyām jīvasutebhyaḥ
Genitivejīvasutasya jīvasutayoḥ jīvasutānām
Locativejīvasute jīvasutayoḥ jīvasuteṣu

Compound jīvasuta -

Adverb -jīvasutam -jīvasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria