Declension table of ?jīvasuta

Deva

MasculineSingularDualPlural
Nominativejīvasutaḥ jīvasutau jīvasutāḥ
Vocativejīvasuta jīvasutau jīvasutāḥ
Accusativejīvasutam jīvasutau jīvasutān
Instrumentaljīvasutena jīvasutābhyām jīvasutaiḥ jīvasutebhiḥ
Dativejīvasutāya jīvasutābhyām jīvasutebhyaḥ
Ablativejīvasutāt jīvasutābhyām jīvasutebhyaḥ
Genitivejīvasutasya jīvasutayoḥ jīvasutānām
Locativejīvasute jīvasutayoḥ jīvasuteṣu

Compound jīvasuta -

Adverb -jīvasutam -jīvasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria