Declension table of ?jīvasthāna

Deva

NeuterSingularDualPlural
Nominativejīvasthānam jīvasthāne jīvasthānāni
Vocativejīvasthāna jīvasthāne jīvasthānāni
Accusativejīvasthānam jīvasthāne jīvasthānāni
Instrumentaljīvasthānena jīvasthānābhyām jīvasthānaiḥ
Dativejīvasthānāya jīvasthānābhyām jīvasthānebhyaḥ
Ablativejīvasthānāt jīvasthānābhyām jīvasthānebhyaḥ
Genitivejīvasthānasya jīvasthānayoḥ jīvasthānānām
Locativejīvasthāne jīvasthānayoḥ jīvasthāneṣu

Compound jīvasthāna -

Adverb -jīvasthānam -jīvasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria