Declension table of ?jīvasamāsa

Deva

MasculineSingularDualPlural
Nominativejīvasamāsaḥ jīvasamāsau jīvasamāsāḥ
Vocativejīvasamāsa jīvasamāsau jīvasamāsāḥ
Accusativejīvasamāsam jīvasamāsau jīvasamāsān
Instrumentaljīvasamāsena jīvasamāsābhyām jīvasamāsaiḥ jīvasamāsebhiḥ
Dativejīvasamāsāya jīvasamāsābhyām jīvasamāsebhyaḥ
Ablativejīvasamāsāt jīvasamāsābhyām jīvasamāsebhyaḥ
Genitivejīvasamāsasya jīvasamāsayoḥ jīvasamāsānām
Locativejīvasamāse jīvasamāsayoḥ jīvasamāseṣu

Compound jīvasamāsa -

Adverb -jīvasamāsam -jīvasamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria