Declension table of ?jīvasāphalya

Deva

NeuterSingularDualPlural
Nominativejīvasāphalyam jīvasāphalye jīvasāphalyāni
Vocativejīvasāphalya jīvasāphalye jīvasāphalyāni
Accusativejīvasāphalyam jīvasāphalye jīvasāphalyāni
Instrumentaljīvasāphalyena jīvasāphalyābhyām jīvasāphalyaiḥ
Dativejīvasāphalyāya jīvasāphalyābhyām jīvasāphalyebhyaḥ
Ablativejīvasāphalyāt jīvasāphalyābhyām jīvasāphalyebhyaḥ
Genitivejīvasāphalyasya jīvasāphalyayoḥ jīvasāphalyānām
Locativejīvasāphalye jīvasāphalyayoḥ jīvasāphalyeṣu

Compound jīvasāphalya -

Adverb -jīvasāphalyam -jīvasāphalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria