Declension table of ?jīvasākṣin

Deva

NeuterSingularDualPlural
Nominativejīvasākṣi jīvasākṣiṇī jīvasākṣīṇi
Vocativejīvasākṣin jīvasākṣi jīvasākṣiṇī jīvasākṣīṇi
Accusativejīvasākṣi jīvasākṣiṇī jīvasākṣīṇi
Instrumentaljīvasākṣiṇā jīvasākṣibhyām jīvasākṣibhiḥ
Dativejīvasākṣiṇe jīvasākṣibhyām jīvasākṣibhyaḥ
Ablativejīvasākṣiṇaḥ jīvasākṣibhyām jīvasākṣibhyaḥ
Genitivejīvasākṣiṇaḥ jīvasākṣiṇoḥ jīvasākṣiṇām
Locativejīvasākṣiṇi jīvasākṣiṇoḥ jīvasākṣiṣu

Compound jīvasākṣi -

Adverb -jīvasākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria