Declension table of ?jīvasākṣiṇī

Deva

FeminineSingularDualPlural
Nominativejīvasākṣiṇī jīvasākṣiṇyau jīvasākṣiṇyaḥ
Vocativejīvasākṣiṇi jīvasākṣiṇyau jīvasākṣiṇyaḥ
Accusativejīvasākṣiṇīm jīvasākṣiṇyau jīvasākṣiṇīḥ
Instrumentaljīvasākṣiṇyā jīvasākṣiṇībhyām jīvasākṣiṇībhiḥ
Dativejīvasākṣiṇyai jīvasākṣiṇībhyām jīvasākṣiṇībhyaḥ
Ablativejīvasākṣiṇyāḥ jīvasākṣiṇībhyām jīvasākṣiṇībhyaḥ
Genitivejīvasākṣiṇyāḥ jīvasākṣiṇyoḥ jīvasākṣiṇīnām
Locativejīvasākṣiṇyām jīvasākṣiṇyoḥ jīvasākṣiṇīṣu

Compound jīvasākṣiṇi - jīvasākṣiṇī -

Adverb -jīvasākṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria