Declension table of ?jīvasādhana

Deva

NeuterSingularDualPlural
Nominativejīvasādhanam jīvasādhane jīvasādhanāni
Vocativejīvasādhana jīvasādhane jīvasādhanāni
Accusativejīvasādhanam jīvasādhane jīvasādhanāni
Instrumentaljīvasādhanena jīvasādhanābhyām jīvasādhanaiḥ
Dativejīvasādhanāya jīvasādhanābhyām jīvasādhanebhyaḥ
Ablativejīvasādhanāt jīvasādhanābhyām jīvasādhanebhyaḥ
Genitivejīvasādhanasya jīvasādhanayoḥ jīvasādhanānām
Locativejīvasādhane jīvasādhanayoḥ jīvasādhaneṣu

Compound jīvasādhana -

Adverb -jīvasādhanam -jīvasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria