Declension table of ?jīvasaṅkramaṇa

Deva

NeuterSingularDualPlural
Nominativejīvasaṅkramaṇam jīvasaṅkramaṇe jīvasaṅkramaṇāni
Vocativejīvasaṅkramaṇa jīvasaṅkramaṇe jīvasaṅkramaṇāni
Accusativejīvasaṅkramaṇam jīvasaṅkramaṇe jīvasaṅkramaṇāni
Instrumentaljīvasaṅkramaṇena jīvasaṅkramaṇābhyām jīvasaṅkramaṇaiḥ
Dativejīvasaṅkramaṇāya jīvasaṅkramaṇābhyām jīvasaṅkramaṇebhyaḥ
Ablativejīvasaṅkramaṇāt jīvasaṅkramaṇābhyām jīvasaṅkramaṇebhyaḥ
Genitivejīvasaṅkramaṇasya jīvasaṅkramaṇayoḥ jīvasaṅkramaṇānām
Locativejīvasaṅkramaṇe jīvasaṅkramaṇayoḥ jīvasaṅkramaṇeṣu

Compound jīvasaṅkramaṇa -

Adverb -jīvasaṅkramaṇam -jīvasaṅkramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria