Declension table of ?jīvasañjña

Deva

MasculineSingularDualPlural
Nominativejīvasañjñaḥ jīvasañjñau jīvasañjñāḥ
Vocativejīvasañjña jīvasañjñau jīvasañjñāḥ
Accusativejīvasañjñam jīvasañjñau jīvasañjñān
Instrumentaljīvasañjñena jīvasañjñābhyām jīvasañjñaiḥ jīvasañjñebhiḥ
Dativejīvasañjñāya jīvasañjñābhyām jīvasañjñebhyaḥ
Ablativejīvasañjñāt jīvasañjñābhyām jīvasañjñebhyaḥ
Genitivejīvasañjñasya jīvasañjñayoḥ jīvasañjñānām
Locativejīvasañjñe jīvasañjñayoḥ jīvasañjñeṣu

Compound jīvasañjña -

Adverb -jīvasañjñam -jīvasañjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria