Declension table of ?jīvarahita

Deva

NeuterSingularDualPlural
Nominativejīvarahitam jīvarahite jīvarahitāni
Vocativejīvarahita jīvarahite jīvarahitāni
Accusativejīvarahitam jīvarahite jīvarahitāni
Instrumentaljīvarahitena jīvarahitābhyām jīvarahitaiḥ
Dativejīvarahitāya jīvarahitābhyām jīvarahitebhyaḥ
Ablativejīvarahitāt jīvarahitābhyām jīvarahitebhyaḥ
Genitivejīvarahitasya jīvarahitayoḥ jīvarahitānām
Locativejīvarahite jīvarahitayoḥ jīvarahiteṣu

Compound jīvarahita -

Adverb -jīvarahitam -jīvarahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria