Declension table of ?jīvarājadīkṣita

Deva

MasculineSingularDualPlural
Nominativejīvarājadīkṣitaḥ jīvarājadīkṣitau jīvarājadīkṣitāḥ
Vocativejīvarājadīkṣita jīvarājadīkṣitau jīvarājadīkṣitāḥ
Accusativejīvarājadīkṣitam jīvarājadīkṣitau jīvarājadīkṣitān
Instrumentaljīvarājadīkṣitena jīvarājadīkṣitābhyām jīvarājadīkṣitaiḥ jīvarājadīkṣitebhiḥ
Dativejīvarājadīkṣitāya jīvarājadīkṣitābhyām jīvarājadīkṣitebhyaḥ
Ablativejīvarājadīkṣitāt jīvarājadīkṣitābhyām jīvarājadīkṣitebhyaḥ
Genitivejīvarājadīkṣitasya jīvarājadīkṣitayoḥ jīvarājadīkṣitānām
Locativejīvarājadīkṣite jīvarājadīkṣitayoḥ jīvarājadīkṣiteṣu

Compound jīvarājadīkṣita -

Adverb -jīvarājadīkṣitam -jīvarājadīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria