Declension table of ?jīvaputraka

Deva

MasculineSingularDualPlural
Nominativejīvaputrakaḥ jīvaputrakau jīvaputrakāḥ
Vocativejīvaputraka jīvaputrakau jīvaputrakāḥ
Accusativejīvaputrakam jīvaputrakau jīvaputrakān
Instrumentaljīvaputrakeṇa jīvaputrakābhyām jīvaputrakaiḥ jīvaputrakebhiḥ
Dativejīvaputrakāya jīvaputrakābhyām jīvaputrakebhyaḥ
Ablativejīvaputrakāt jīvaputrakābhyām jīvaputrakebhyaḥ
Genitivejīvaputrakasya jīvaputrakayoḥ jīvaputrakāṇām
Locativejīvaputrake jīvaputrakayoḥ jīvaputrakeṣu

Compound jīvaputraka -

Adverb -jīvaputrakam -jīvaputrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria