Declension table of ?jīvapuṣpa

Deva

MasculineSingularDualPlural
Nominativejīvapuṣpaḥ jīvapuṣpau jīvapuṣpāḥ
Vocativejīvapuṣpa jīvapuṣpau jīvapuṣpāḥ
Accusativejīvapuṣpam jīvapuṣpau jīvapuṣpān
Instrumentaljīvapuṣpeṇa jīvapuṣpābhyām jīvapuṣpaiḥ jīvapuṣpebhiḥ
Dativejīvapuṣpāya jīvapuṣpābhyām jīvapuṣpebhyaḥ
Ablativejīvapuṣpāt jīvapuṣpābhyām jīvapuṣpebhyaḥ
Genitivejīvapuṣpasya jīvapuṣpayoḥ jīvapuṣpāṇām
Locativejīvapuṣpe jīvapuṣpayoḥ jīvapuṣpeṣu

Compound jīvapuṣpa -

Adverb -jīvapuṣpam -jīvapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria