Declension table of ?jīvapitṛka

Deva

NeuterSingularDualPlural
Nominativejīvapitṛkam jīvapitṛke jīvapitṛkāṇi
Vocativejīvapitṛka jīvapitṛke jīvapitṛkāṇi
Accusativejīvapitṛkam jīvapitṛke jīvapitṛkāṇi
Instrumentaljīvapitṛkeṇa jīvapitṛkābhyām jīvapitṛkaiḥ
Dativejīvapitṛkāya jīvapitṛkābhyām jīvapitṛkebhyaḥ
Ablativejīvapitṛkāt jīvapitṛkābhyām jīvapitṛkebhyaḥ
Genitivejīvapitṛkasya jīvapitṛkayoḥ jīvapitṛkāṇām
Locativejīvapitṛke jīvapitṛkayoḥ jīvapitṛkeṣu

Compound jīvapitṛka -

Adverb -jīvapitṛkam -jīvapitṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria