Declension table of ?jīvapitṛ

Deva

MasculineSingularDualPlural
Nominativejīvapitā jīvapitārau jīvapitāraḥ
Vocativejīvapitaḥ jīvapitārau jīvapitāraḥ
Accusativejīvapitāram jīvapitārau jīvapitṝn
Instrumentaljīvapitrā jīvapitṛbhyām jīvapitṛbhiḥ
Dativejīvapitre jīvapitṛbhyām jīvapitṛbhyaḥ
Ablativejīvapituḥ jīvapitṛbhyām jīvapitṛbhyaḥ
Genitivejīvapituḥ jīvapitroḥ jīvapitṝṇām
Locativejīvapitari jīvapitroḥ jīvapitṛṣu

Compound jīvapitṛ -

Adverb -jīvapitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria