Declension table of ?jīvanvimuktā

Deva

FeminineSingularDualPlural
Nominativejīvanvimuktā jīvanvimukte jīvanvimuktāḥ
Vocativejīvanvimukte jīvanvimukte jīvanvimuktāḥ
Accusativejīvanvimuktām jīvanvimukte jīvanvimuktāḥ
Instrumentaljīvanvimuktayā jīvanvimuktābhyām jīvanvimuktābhiḥ
Dativejīvanvimuktāyai jīvanvimuktābhyām jīvanvimuktābhyaḥ
Ablativejīvanvimuktāyāḥ jīvanvimuktābhyām jīvanvimuktābhyaḥ
Genitivejīvanvimuktāyāḥ jīvanvimuktayoḥ jīvanvimuktānām
Locativejīvanvimuktāyām jīvanvimuktayoḥ jīvanvimuktāsu

Adverb -jīvanvimuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria