Declension table of ?jīvantasvāmin

Deva

MasculineSingularDualPlural
Nominativejīvantasvāmī jīvantasvāminau jīvantasvāminaḥ
Vocativejīvantasvāmin jīvantasvāminau jīvantasvāminaḥ
Accusativejīvantasvāminam jīvantasvāminau jīvantasvāminaḥ
Instrumentaljīvantasvāminā jīvantasvāmibhyām jīvantasvāmibhiḥ
Dativejīvantasvāmine jīvantasvāmibhyām jīvantasvāmibhyaḥ
Ablativejīvantasvāminaḥ jīvantasvāmibhyām jīvantasvāmibhyaḥ
Genitivejīvantasvāminaḥ jīvantasvāminoḥ jīvantasvāminām
Locativejīvantasvāmini jīvantasvāminoḥ jīvantasvāmiṣu

Compound jīvantasvāmi -

Adverb -jīvantasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria