Declension table of ?jīvanta

Deva

NeuterSingularDualPlural
Nominativejīvantam jīvante jīvantāni
Vocativejīvanta jīvante jīvantāni
Accusativejīvantam jīvante jīvantāni
Instrumentaljīvantena jīvantābhyām jīvantaiḥ
Dativejīvantāya jīvantābhyām jīvantebhyaḥ
Ablativejīvantāt jīvantābhyām jīvantebhyaḥ
Genitivejīvantasya jīvantayoḥ jīvantānām
Locativejīvante jīvantayoḥ jīvanteṣu

Compound jīvanta -

Adverb -jīvantam -jīvantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria