Declension table of ?jīvanta

Deva

MasculineSingularDualPlural
Nominativejīvantaḥ jīvantau jīvantāḥ
Vocativejīvanta jīvantau jīvantāḥ
Accusativejīvantam jīvantau jīvantān
Instrumentaljīvantena jīvantābhyām jīvantaiḥ jīvantebhiḥ
Dativejīvantāya jīvantābhyām jīvantebhyaḥ
Ablativejīvantāt jīvantābhyām jīvantebhyaḥ
Genitivejīvantasya jīvantayoḥ jīvantānām
Locativejīvante jīvantayoḥ jīvanteṣu

Compound jīvanta -

Adverb -jīvantam -jīvantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria