Declension table of jīvanmukti

Deva

FeminineSingularDualPlural
Nominativejīvanmuktiḥ jīvanmuktī jīvanmuktayaḥ
Vocativejīvanmukte jīvanmuktī jīvanmuktayaḥ
Accusativejīvanmuktim jīvanmuktī jīvanmuktīḥ
Instrumentaljīvanmuktyā jīvanmuktibhyām jīvanmuktibhiḥ
Dativejīvanmuktyai jīvanmuktaye jīvanmuktibhyām jīvanmuktibhyaḥ
Ablativejīvanmuktyāḥ jīvanmukteḥ jīvanmuktibhyām jīvanmuktibhyaḥ
Genitivejīvanmuktyāḥ jīvanmukteḥ jīvanmuktyoḥ jīvanmuktīnām
Locativejīvanmuktyām jīvanmuktau jīvanmuktyoḥ jīvanmuktiṣu

Compound jīvanmukti -

Adverb -jīvanmukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria