Declension table of jīvanmukta

Deva

NeuterSingularDualPlural
Nominativejīvanmuktam jīvanmukte jīvanmuktāni
Vocativejīvanmukta jīvanmukte jīvanmuktāni
Accusativejīvanmuktam jīvanmukte jīvanmuktāni
Instrumentaljīvanmuktena jīvanmuktābhyām jīvanmuktaiḥ
Dativejīvanmuktāya jīvanmuktābhyām jīvanmuktebhyaḥ
Ablativejīvanmuktāt jīvanmuktābhyām jīvanmuktebhyaḥ
Genitivejīvanmuktasya jīvanmuktayoḥ jīvanmuktānām
Locativejīvanmukte jīvanmuktayoḥ jīvanmukteṣu

Compound jīvanmukta -

Adverb -jīvanmuktam -jīvanmuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria