Declension table of ?jīvanmriyamāṇā

Deva

FeminineSingularDualPlural
Nominativejīvanmriyamāṇā jīvanmriyamāṇe jīvanmriyamāṇāḥ
Vocativejīvanmriyamāṇe jīvanmriyamāṇe jīvanmriyamāṇāḥ
Accusativejīvanmriyamāṇām jīvanmriyamāṇe jīvanmriyamāṇāḥ
Instrumentaljīvanmriyamāṇayā jīvanmriyamāṇābhyām jīvanmriyamāṇābhiḥ
Dativejīvanmriyamāṇāyai jīvanmriyamāṇābhyām jīvanmriyamāṇābhyaḥ
Ablativejīvanmriyamāṇāyāḥ jīvanmriyamāṇābhyām jīvanmriyamāṇābhyaḥ
Genitivejīvanmriyamāṇāyāḥ jīvanmriyamāṇayoḥ jīvanmriyamāṇānām
Locativejīvanmriyamāṇāyām jīvanmriyamāṇayoḥ jīvanmriyamāṇāsu

Adverb -jīvanmriyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria