Declension table of ?jīvanmriyamāṇa

Deva

NeuterSingularDualPlural
Nominativejīvanmriyamāṇam jīvanmriyamāṇe jīvanmriyamāṇāni
Vocativejīvanmriyamāṇa jīvanmriyamāṇe jīvanmriyamāṇāni
Accusativejīvanmriyamāṇam jīvanmriyamāṇe jīvanmriyamāṇāni
Instrumentaljīvanmriyamāṇena jīvanmriyamāṇābhyām jīvanmriyamāṇaiḥ
Dativejīvanmriyamāṇāya jīvanmriyamāṇābhyām jīvanmriyamāṇebhyaḥ
Ablativejīvanmriyamāṇāt jīvanmriyamāṇābhyām jīvanmriyamāṇebhyaḥ
Genitivejīvanmriyamāṇasya jīvanmriyamāṇayoḥ jīvanmriyamāṇānām
Locativejīvanmriyamāṇe jīvanmriyamāṇayoḥ jīvanmriyamāṇeṣu

Compound jīvanmriyamāṇa -

Adverb -jīvanmriyamāṇam -jīvanmriyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria