Declension table of ?jīvanmriyamāṇa

Deva

MasculineSingularDualPlural
Nominativejīvanmriyamāṇaḥ jīvanmriyamāṇau jīvanmriyamāṇāḥ
Vocativejīvanmriyamāṇa jīvanmriyamāṇau jīvanmriyamāṇāḥ
Accusativejīvanmriyamāṇam jīvanmriyamāṇau jīvanmriyamāṇān
Instrumentaljīvanmriyamāṇena jīvanmriyamāṇābhyām jīvanmriyamāṇaiḥ jīvanmriyamāṇebhiḥ
Dativejīvanmriyamāṇāya jīvanmriyamāṇābhyām jīvanmriyamāṇebhyaḥ
Ablativejīvanmriyamāṇāt jīvanmriyamāṇābhyām jīvanmriyamāṇebhyaḥ
Genitivejīvanmriyamāṇasya jīvanmriyamāṇayoḥ jīvanmriyamāṇānām
Locativejīvanmriyamāṇe jīvanmriyamāṇayoḥ jīvanmriyamāṇeṣu

Compound jīvanmriyamāṇa -

Adverb -jīvanmriyamāṇam -jīvanmriyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria