Declension table of ?jīvanmaraṇa

Deva

NeuterSingularDualPlural
Nominativejīvanmaraṇam jīvanmaraṇe jīvanmaraṇāni
Vocativejīvanmaraṇa jīvanmaraṇe jīvanmaraṇāni
Accusativejīvanmaraṇam jīvanmaraṇe jīvanmaraṇāni
Instrumentaljīvanmaraṇena jīvanmaraṇābhyām jīvanmaraṇaiḥ
Dativejīvanmaraṇāya jīvanmaraṇābhyām jīvanmaraṇebhyaḥ
Ablativejīvanmaraṇāt jīvanmaraṇābhyām jīvanmaraṇebhyaḥ
Genitivejīvanmaraṇasya jīvanmaraṇayoḥ jīvanmaraṇānām
Locativejīvanmaraṇe jīvanmaraṇayoḥ jīvanmaraṇeṣu

Compound jīvanmaraṇa -

Adverb -jīvanmaraṇam -jīvanmaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria