Declension table of ?jīvanmṛtatva

Deva

NeuterSingularDualPlural
Nominativejīvanmṛtatvam jīvanmṛtatve jīvanmṛtatvāni
Vocativejīvanmṛtatva jīvanmṛtatve jīvanmṛtatvāni
Accusativejīvanmṛtatvam jīvanmṛtatve jīvanmṛtatvāni
Instrumentaljīvanmṛtatvena jīvanmṛtatvābhyām jīvanmṛtatvaiḥ
Dativejīvanmṛtatvāya jīvanmṛtatvābhyām jīvanmṛtatvebhyaḥ
Ablativejīvanmṛtatvāt jīvanmṛtatvābhyām jīvanmṛtatvebhyaḥ
Genitivejīvanmṛtatvasya jīvanmṛtatvayoḥ jīvanmṛtatvānām
Locativejīvanmṛtatve jīvanmṛtatvayoḥ jīvanmṛtatveṣu

Compound jīvanmṛtatva -

Adverb -jīvanmṛtatvam -jīvanmṛtatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria