Declension table of ?jīvanmṛta

Deva

MasculineSingularDualPlural
Nominativejīvanmṛtaḥ jīvanmṛtau jīvanmṛtāḥ
Vocativejīvanmṛta jīvanmṛtau jīvanmṛtāḥ
Accusativejīvanmṛtam jīvanmṛtau jīvanmṛtān
Instrumentaljīvanmṛtena jīvanmṛtābhyām jīvanmṛtaiḥ jīvanmṛtebhiḥ
Dativejīvanmṛtāya jīvanmṛtābhyām jīvanmṛtebhyaḥ
Ablativejīvanmṛtāt jīvanmṛtābhyām jīvanmṛtebhyaḥ
Genitivejīvanmṛtasya jīvanmṛtayoḥ jīvanmṛtānām
Locativejīvanmṛte jīvanmṛtayoḥ jīvanmṛteṣu

Compound jīvanmṛta -

Adverb -jīvanmṛtam -jīvanmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria