Declension table of ?jīvanavatā

Deva

FeminineSingularDualPlural
Nominativejīvanavatā jīvanavate jīvanavatāḥ
Vocativejīvanavate jīvanavate jīvanavatāḥ
Accusativejīvanavatām jīvanavate jīvanavatāḥ
Instrumentaljīvanavatayā jīvanavatābhyām jīvanavatābhiḥ
Dativejīvanavatāyai jīvanavatābhyām jīvanavatābhyaḥ
Ablativejīvanavatāyāḥ jīvanavatābhyām jīvanavatābhyaḥ
Genitivejīvanavatāyāḥ jīvanavatayoḥ jīvanavatānām
Locativejīvanavatāyām jīvanavatayoḥ jīvanavatāsu

Adverb -jīvanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria