Declension table of ?jīvanavat

Deva

NeuterSingularDualPlural
Nominativejīvanavat jīvanavantī jīvanavatī jīvanavanti
Vocativejīvanavat jīvanavantī jīvanavatī jīvanavanti
Accusativejīvanavat jīvanavantī jīvanavatī jīvanavanti
Instrumentaljīvanavatā jīvanavadbhyām jīvanavadbhiḥ
Dativejīvanavate jīvanavadbhyām jīvanavadbhyaḥ
Ablativejīvanavataḥ jīvanavadbhyām jīvanavadbhyaḥ
Genitivejīvanavataḥ jīvanavatoḥ jīvanavatām
Locativejīvanavati jīvanavatoḥ jīvanavatsu

Adverb -jīvanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria